________________
श्री सूत्रकृताइगदीपिका
द्वि.श्रु.स्कन्थे प्रथमाध्ययनम्
धर्म इत्यादि तावन्नेयं यावदंतरा कामभोगेषु विषण्णा इहपरलोकभ्रष्टा न आत्मत्राणाय नाऽपि परेषामिति द्वितीय: पुरुषजात: पञ्चमहाभूतिको व्याख्यातः ॥२४॥ अहावरे तच्चे पुरिसजाए इस्सरकारणिए त्ति आहिज्जइ, इह खलु पाईणं वा (४) संतेगईया मणुस्सा भवंति, अणुपुव्वेणं लोअं उववण्णा, तं (जहा)- आरिया वेगे जाव तेसिं च णं महंते एगे राया भवइ जाव सेणावइपुत्ता, तेसिं च णं एगइए सड्ढी भवइ, कामं तं समणा य माहणा य पहारिंसु गमणाए जाव जहा मे एस धम्मे सुअक्खाए सुपण्णत्ते भवति ॥२५॥ अथ अपरः तृतीयः पुरुषजातः, ईश्वरो जगतः कारणं यस्य स ईश्वरकारणिक आत्माऽद्वैतवादी वाऽऽख्यायते, इह खलु इत्यादि, प्राच्यादिषु दिक्षु एकस्यां दिशि स्थितः कश्चिदेवं ब्रूयात् यथा राजानं उद्दिश्य तावद्यावत् स्वाख्यात: सुप्रज्ञप्तो धर्मो भवति ॥२५॥ इह खलु धम्मा पुरिसादीआ पुरिसोत्तरिआ पुरिसप्पणीआ पुरिसपजोइआ पुरिसअभिसमण्णागया पुरिसमेव अभिभूय चिटुंति । से जहानामए गंडे सिआ, सरीरे जाए सरीरे संवुड्ढे सरीरे (१) D व्याख्यायते (२) BD तावत् स्वा०