SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृतामदीपिका द्वि.श्रु.स्कन्धे प्रथमाध्ययनम् निष्पन्नत्वात्, तथा न घटवत् कृत्रिमाणि, अनादीनि अनिधनानि आद्यंतरहितानि, अवंध्यानि अवश्यकार्यकर्तृणि, न विद्यते पुरोहितः कार्य प्रति प्रवर्त्तयिता येषां तानि अपुरोहितानि, स्वतंत्राणि, शाश्वतानि नित्यानि, आत्मा षष्टो येषां तानि आत्मषष्टानि पञ्चमहाभूतानि इत्येके आहुः, सांख्यानां आत्माऽकिञ्चित्कर:, नास्तिकानान्तु कायाकारपरिणतानि भूतान्येव अभिव्यक्तचैतन्यानि आत्मव्यपदेशं लभन्ते, तदेवं सांख्यमते सतो विद्यमानस्य प्रधानादेः नास्ति विनाशः; असतः शशविषाणादेः नास्ति संभवः, यदुक्तं - नासतो जायते भावो, नाभावो जायते सत इति ॥२२॥ एताव ताव जीवकाए, एताव ताव अस्थिकाए एलाल ताव सव्वलोए, एतं मुहं लोगस्स कारणयाए यवंतसो तणमायमवि ॥२३॥ एतावान् एव भूतमात्र एव जीवकाय:, एतावान् एव अस्तिकाय:, न अपरः कश्चित्पदार्थः, एतावान् एव सर्वलोकः, तथा एतदेव पञ्चभूतास्तित्वं मुख्य कारणं लोकस्य, सांख्यस्य हि प्रधानात्मभ्यां सृष्टि: उत्पत्तिः, नास्तिकस्य तु भूतान्येव अंतश: तृणमात्रमपि र कार्यं कुर्वन्ति ॥२३॥ आत्मनोऽकिंचित्करत्वात् सांख्यमते असत्त्वान्नास्तिकमते न कर्मभि: बंध इत्याह (१) IAM करणयणाए अवियंतसो KKKHAKHARKAKKAKESED
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy