________________
श्री सूत्रकृताङ्गदीपिका
सद्वि.श्रु.स्कन्धे
प्रथमाध्ययनम्
णं एगइए सड्ढी भवइ, कामं तं समणा य माहणा य पहारेंसु गमणाए, तत्थऽण्णयरेणं धम्मेणं पण्णत्तारो वयमिमेणं धम्मेणं पण्णवइस्सामो. स एवमायाणध भयंतारो! जहा मे एस धम्मे सुअक्खाए सुपण्णते भवइ ॥२०॥ अथ अपरो द्वितीय: पुरुषजात: पंचभि: भूतैः पृथिव्यप्-तेजो-वायु-व्योमाख्यैः चरति (इति) पाञ्चभौतिक: -सांख्यः, जीवस्य तृणमोटनेऽपि असामर्थ्य, भूतरूपाया: प्रकृते: एव सर्वकर्तृत्वमिति तन्मतं, नास्तिकविशेषो वा, पञ्चभूतव्यतिरिक्तनास्तित्वांगीकारात्, आहिजइ आख्यायते, अत्र च प्रथमपुरुषगमेन इह खलु पाईणं वा इत्यादिको ग्रंथ: सुपन्नत्ते भवतीत्येतदन्तो ज्ञेयः ॥२०॥ सांख्यनास्तिकयो:
मतमाह
इह खलु पंचमहब्भूया जेहिं नो कज्जड़ किरिया इ वा, अकिरिया इ वा, सुकडे इ वा, दुक्कडे इ वा, कल्लाणे इ वा, पावए इ वा, साहू इ वा, असाहू इ वा, सेहे इ वा असेहे इ वा, णिरए इवा, अणिरए इ वा अवि अंतसो तणमातमवि ॥२१॥ (१) J सिद्धी AM सिद्धि (२) । असिद्धी AM असिद्धि