________________
RE
. एवं दृष्टान्तत्रयेण निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारम् आह
भगवं च णं उदाह-संतेगडया समणोवासगा भवंति, तेसिंच णं एवं वत्तपव्वं भवइ-नोखल संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए, वयं णं चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पच्चक्खाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहूणं थूलगं परिग्गहं (पच्चक्खाइस्सामो) इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु मम अट्ठाए किंचि वि करेह वा कारावेह वा, तत्थ वि पच्चक्खाइस्सामो, ते अभुच्चा अपेच्चा असिणाइत्ता आसंदीपीढिआओ पच्चोरुहिता, ते तहा कालगया वि किं वत्तव्वयं सिया? सम्मं कालगया इ वत्तव्वयं सिया, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरठिइया, ते अप्पतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पतरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, इइ से महया० जण्णं तुन्भे वयह तं चेव जाव अयं पि भे देसे नो नेयाउए भवइ॥१७॥
॥१३२॥
१P वयं च णं २BD कारवेह ३ BD तह