SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका अथ तृतीयं दृष्टान्तं परतीर्थिकान् उद्दिश्य आह___ भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा- आउसंतो नियंठा! इह खलु परिवाया वाली द्वि.श्रु.स्कन्धे परिवाइयाओ वा अन्नयरेहिंतो तित्थायतणेहितो आगम्म धम्मस्सवणवत्तियं उवसंकमिजा? हंता सप्तमाध्ययनम् और उवसंकमिजा, किं तेसिं तहप्पगाराणं धम्मे आइक्खियव्वे? तं चेव जाव उवट्ठावित्तए, किं ते हे A तहप्पगारा कप्पंति संभुज्जावित्तए? हंता कप्पंति, ते णं एयारूवेणं विहारेणं विहरमाणा तं चेव से जाव अगारं वएज्जा? हंता वएजा, ते णं तहप्पगारा कप्यंति संभुंजित्तए? णो इणढे समढे, (से जे से जीवे जे परेणं णो कप्पइ संभंजित्तए, से जे से जीवे जे आरेणं कप्पइ संभुजित्तए) से र जे से जीवे जे इयाणिं णो कप्पइ संभुजित्तए, परेणं अस्समणे आरेणं समणे इयाणिं अस्समणे, अस्समणेणं सद्धिं णो कप्पड़ समणाणं निग्गंथाणं संभुजित्तए, सेवमायाणह नियंठा सेवमायाणियव्वं॥१६॥ सुगमार्थम् इदं सूत्रं, तात्पर्यार्थस्तु अयं-पूर्वं परिव्राजकाः सन्तो असम्भोग्याः साधूनां, गृहीतश्रामण्याश्च साधूनां सम्भोग्या:, पुनः श्रामण्यत्यागे असम्भोग्याः, एवं पर्यायान्यथात्वं त्रसस्थावराणामपि योज्यम् ॥१६॥ RJAM संभुजित्तए २ BD तहप्पगाराणं ISRORTS
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy