________________
श्री सूकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे प्रथमाध्ययनम्
कृतं यदयं तज्जीवतच्छरीरधर्मोऽस्माकमुक्त: कामं इष्टमेतदस्माकं, 'खलु: वाक्यालंकारे' हे आयुष्मन् ! उपकारिणं त्वां पूजयामि अहमिति तच्छिष्या वदन्ति, पूजामेवाह-असणेत्यादि सुगमं यावत् पादपूंछनकमिति, तत्रैके पूजायां समाउटुिंसु समावृत्ता: प्रवीभूता राजादयः एके तत्र स्वमतस्थित्या निकाचितवंत: तं नृपादिकं स्वधर्मे नियमितवन्त इत्यर्थः ॥१८॥ पुव्वामेव तेसिं नायं भवइ- समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अंपसू परदत्तभोगी भिक्खुणो पावं कम्मं णो करिस्सामो समुट्ठाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति,
अन्ने वि आदियाति, अन्नं पि आदियंतं समणुजाणंति, एवमेव ते इथिकामभोगेहिं मुच्छिआ गिद्धा गढिआ अज्झोववन्ना लुद्धा रागदोसत्ता, ते णो अप्पाणं समुच्छेदॆति, णो परं समुच्छेदिति,
णो अण्णाइं पाणाइं भूयाई जीवाइं सत्ताइंसमुच्छेदेति, पहीणा पुव्वसंजोगा आयरिश्रमग्गं असंपत्ता, । इति ते णो हव्वाए (णो) पाराए अंतरा कामभोगेसु विसन्ना, इति पढमे पुरिसजाए तज्जीवतस्सरीरएत्ति
आहिए ॥१९॥ (१) B अपसूआ