SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्ग दीपिका द्वि.श्रु.स्कन्धे P सप्तमाध्ययनम् (सव्वजीवेहिं सव्वसत्तेहिं) दंडे निक्खित्ते, कस्स णं तं हे? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववजंति, थावरकायाओ विप्यमुच्चमाणा सव्वे तसकायंसि उववति, तेसिं च णं तसकायंसि उववण्णाणं ठाणमेयं अघतं, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरठिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायंभवइ, ते अप्पतरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, इति से महया (तस)कायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जण्णं तुब्भे वा अण्णो वा एवं वयह- नत्थि णं से (केइ) परियाए जण्णं समणोवासगस्स एगपाणाइवाए वि दंडे निक्खित्ते, अयं पि भे देसे णो णेयाउए भवइ।।१३॥ सद्वाचं गौतम उदकम् अवादीत्- अस्माकमिति मगधदेशे सर्वजनप्रसिद्ध संस्कृतमेव उच्चार्यते तथैव अत्र पठितम्, तदेवं अस्माकं सम्बन्धिना वक्तव्येन नैतद् अशोभनं, किन्तर्हि? युष्माकमेव अनुप्रवादेन एतद् अशोभनमिति, *अस्मद्वक्तव्येन अस्य चोद्यस्य अनुत्थानमेव, तथाहि- नैतद् भूतं न च भवति नाऽपि भविष्यति यत् सर्वेऽपि स्थावरा: त्रसत्वं प्रतिपद्यन्ते, स्थावराणां आनन्त्यात्, सानां च असङ्ख्येयत्वेन तदाधारत्वं न युक्तं*, वसा (सर्वे) अपि स्थावरत्वं न प्रतिपन्ना न च प्रतिपद्यन्ते नाऽपि प्रतिपत्स्यन्ते, १PBD 'पाणा' नास्ति **एतदन्तर्गत: पाठ: P प्रतौ नोपलभ्यते
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy