SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ र विप्पमुच्चमाणा सव्वे तसकायंसि उववति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं घत्त१२॥ सवादम् उदको गौतमम् अवादीत्- हे गौतम! नास्ति स कश्चित् पर्याय: यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य दण्डो वधो निक्षिप्त: परित्यक्तः स्यात्, कोऽर्थः? - श्राद्धेन त्रसमुद्दिश्य प्रत्याख्यानं कृतं, संसारिणां च अन्योऽन्यगमनसंभवात् त्रसा: सर्वेऽपि स्थावरत्वं प्राप्ताः तदा त्रसानाम् अभावात् निर्विषयं प्रत्याख्यानम् इत्यर्थः, कस्स णंत्ति-केन हेतुना इदम् उच्यते? सांसारिका: खलु प्राणा: स्थावरा: त्रसतया, तसा अपि स्थावरतया प्रत्यायान्ति, स्थावरकायाद् विप्रमुच्यमाना: स्वाऽऽयुषा सर्वे निरवशेषा: त्रसकाये समुत्पद्यन्ते *त्रसकायादपि तदायुषा मुच्यमानाः सर्वे स्थावरकाये समुत्पद्यन्ते*, तेषां त्रसानां स्थावरकायोत्पन्नानां स्थानमेतद् घात्यं, यथा केनचित् प्रतिज्ञातं मया नगरनिवासी न हंतव्यः, तच्च उद्वसितं नगरं ततो निर्विषयं प्रत्याख्यानम्, एवमत्राऽपि त्रसानाम् अभावानिर्विषयत्वमिति॥१२॥ अथ गौतमः प्राह सवायं भयवं गोयमे उदयं पेढालपुत्तं एवं वयासी- णो खलु आउसो! अस्माकं वत्तव्वएणं, तुब्भं चेव अणुप्पवाएणं अस्थि णं से परियाए जम्मि समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं ॥१२८॥ ** एतदन्तवर्ती पाठ: B प्रतौ नोपलभ्यते १PBD जं नं
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy