________________
तसा वि वुच्चंति तसा तससंभारकडेणं कम्मुणा, णामं च णं अब्भुवगयं भवइ, तसाउं च णं पलिक्खीणं भवइ, तसकायठिईय ते तओ आउं विप्पजहंति, ते तओ आउं विप्पजहित्ता थावरत्ताए पच्चायंति, थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा, नामं च णं अब्भुवगर्य भवइ, थावरआउं च णं पलिक्खीणं भवइ, थावरकायठिइया ते तओ आउगं विप्पजहंति, ते तओ आउगं विप्पजहित्ता भुजो परलोगत्ताए पच्चायंति, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरठितीया।॥११॥
सा अपि द्वीन्द्रियादयोऽपि त्रसा उच्यन्ते, त्रसा: त्रससंभारकृतेन कर्मणा स्युः, सम्भारो नाम कर्मणो अवश्यं विपाकाऽनुभवेन वेदनं, तच्च त्रसनाम, प्रत्येकनाम इत्यादिकं, त्रसत्वेन सम्बद्धं यदायुष्कम् उदयप्राप्तं स्यात् तदा त्रसनामादिकर्मणा नसा उच्यन्ते, त्रसाऽऽयुः यदा क्षीणं स्यात् त्रसकायस्थितिश्च क्षीणा स्यात्, सा च जघन्येन अन्तर्मुहूर्तम् उत्कृष्टतः सातिरेकसहस्रद्वयसागरमाना, ततस्ते वसायुः त्यजन्ति, अन्यानि अपि तत्सहचरकर्माणि त्यक्त्वा स्थावरत्वेन उत्पद्यन्ते, एवं सति स्थावरकायं घ्नतः श्राद्धस्य कथं स्थूलप्राणातिपातनिवृतिव्रतभङ्ग इति, किञ्च-थावर आउंत्ति- यदा स्थावराऽऽयुष्कमपि क्षीणं स्यात् तथा स्थावरकायस्थितिश्च, सा जघन्येन
॥१२७॥
१P'व्रत०' इति नास्ति