________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे सप्तामध्ययनम्
किमाउसो! इमे भे सूवणीयतराए भवइ तसभूया पाणा तसभूया पाणा, इमे भे दवणीयतराए तसा पाणा तसा पाणा? भो एगमाउसो! पंलिकोसह, इक्कं अभिणंदह, अयं पि भे देसे नो नेआउए भवइ।।९॥
उदको गौतमम् अवादीत्- हे आयुष्मन् गौतम! कतरान् प्राणिनो यूयं वदथ त्रसप्राणिन इति, अथ सद्वाचं गौतम उदकम् अबादीत्- आयुष्मन् उदक! यान् प्राणिनो यूयं वदथ त्रसभूतान् त्रसत्वेन वर्तमाना: नातीता नाऽपि एष्याः, तान् एव वयं वदामः वसा इति, यान् वयं वदामः त्रसान् तान् यूयं वदथ त्रसभूतान्, एते द्वे स्थाने तुल्ये एकार्थे एव, नाऽत्र कश्चिद् अर्थभेदः, एवं सति अयं युष्मदीय: पक्षः किं सूपनीततरो युक्तियुक्तः? त्रसभूताः प्राणा इत्ययं तु पक्षो दुष्प्रणीततरो अयुक्तः प्रतिभासते? कोऽयं व्यामोहो भवतां येन शब्दभेदाद् एकं पक्षम् आक्रोशथ द्वितीयं तु अभिनंदथ इत्ययं देशे अङ्गीकारो भवतां नो नैयायिको न न्यायोपपन्न उभयो: अपि पक्षयोः तुल्यत्वात्॥९॥ कुमतनिषेधम् आह
भगवं च णं उदाहु- संतेगइया मणुस्सा भवंति, तेसिं च णं एवण्हं वुत्तपुवं भवइ- नो
PJAM पडिकोसह