SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आउसो गोयमा! अत्थि खलु कुमारवुत्तिया नाम समणा निग्गंथा तुब्भागं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पच्चक्खावेंती-नन्नत्थ अभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, एवण्हं पच्चक्खंताणं दुप्पच्चक्खायं भवइ, एवण्हं पच्चक्खावेमाणाणं दुप्पच्चक्खायं भवइ, एवं ते परं पच्चक्खावेमामा अतियरंति सयं पइन्नं, कस्स णं तं हेडं? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं॥६॥ भो गौतम ! अत्थि सन्ति कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तथा हि- गृहपतिं श्रमणोपासकम् उपसंपन्नं नियमग्रहणोद्यतं प्रत्याख्यापयन्ति प्रत्याख्यानं कारयन्ति, तद्यथा- त्रसेषु दण्डं हिंसां निहाय त्यक्त्वा प्राणातिपातनिवृत्तिं कुर्वन्ति, नन्नत्थ इति- न अन्यत्र स्वमतेः अन्यत्र राजाद्यभियोगेन यः प्राणिघातो न तत्र निवृत्तिः इति तत्र स्थूलप्राणिविशेषणात् तदन्येषां जीवानां हिंसानुमतिदोषः स्याद् इति आशङ्कावान् प्राह- गाहावइचोर त्ति- अस्य अर्थो अग्रे भावयिष्यते, एवण्हं त्ति१J अभिजोएणं १ AM " एवं ण्हं" अत्र सर्वत्र ज्ञेयं ॥१२३॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy