SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका पेढालंपुत्ते पासावच्चिज्जे नियंठे मेतज्जो गोत्तेणं जेणामेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भयवं गोयमं एवं वयासी - आंउस भो गोयमा! अत्थि खलु मे केइ पएसे पुच्छियव्वे, तं च मे आउसो! अहादरिसियमेव वियागरेहि, सवायं भयवं गोयमे उदयं पेढालपुत्तं एवं वयासी- अवियाई असो! सोच्चा निसम्म सम्मा जाणिस्सामो, सवायं उदए पेढालपुत्ते गोयमं एवं वयासी ॥ ५ ॥ तस्मिन् वनखण्डगृहप्रदेशे भगवान् गौतमो विहरति, तस्मिन् आरामे स्थितः, अथ उदकाऽऽख्यो निर्ग्रथः पेढालपुत्रः पार्श्वापत्यस्य पार्श्वशिष्यस्य अपत्यं शिष्यः स च मेदार्यो गोत्रेण जेणेव त्ति- यस्यां दिशि गौतमः तत्र आगत्य इदं प्राह- आयुष्मन् भो गौतम! अस्ति मम कश्चित् प्रदेश: प्रष्टव्यः, तं प्रदेशं मम यथा श्रुतं त्वया यथा दर्शितं श्रीवीरेण तथा व्यागृणीहि कथय, स चाऽयं भगवान्, यदि वा सह वादेन सवादं पृष्टः तमुदकं पेढाललघुपुत्रं एवम् अवादीत्, अपि च आयुष्मन् उदक! श्रुत्वा त्वदीयं प्रश्नं निशम्य च - अवधार्य गुणदोषविस्तारेण सम्यग् ज्ञास्ये अहम्, तद् उच्यतां विश्रब्धं त्वया स्वाऽभिप्रायः, सवादं सद्वाचं वा उदकः पेढालपुत्रो गौतमम् एवम् अवादीत्॥५॥ १ JAM आउसंतो २ BD प्रवेशे ३ P 'श्रुत्वा' इति नास्ति द्वि. श्रु. स्कन्धे सप्तामध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy