________________
.
Ka ब्रह्मचर्या- ऽव्यापाररूपं पौषधम् अनुपालयन्, तथाविधान् सद्गुणान् श्रमणान् एषणीयेन शुद्धेन अशनादिना प्रतिलाभयन् बहूहिं A बहुभिः शीलव्रत-गुण-विरमण-प्रत्याख्यान-पौषधोपवासै: आत्मानं भावयन्, एवं पूर्वोक्तप्रकारेण, 'च: समुच्चये' 'णं वाक्यालंकारे' विहरति आस्ते॥३॥
तस्स णं लेयस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरस्थिमे दिसीभाए ईत्थ णं सेसदविया नाम उदगस्स साला होत्था, अंणेअखंभसयसन्निविट्ठा पासादिया जाव पडिरूवा, तीसे ण सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसीभाए इत्थ णं हत्थीजामे नामं वणसंडे होत्था, किण्हे वण्णओ वणसंडस्स॥४॥
तस्य लेपस्य गृहपतेः सम्बन्धिनी नालन्दाया: पूर्वोत्तरस्यां दिशि शेषद्रव्या नाम गृहोपयुक्तशेषद्रव्येण कृता उदकशाला आसीद, अनेकस्तम्भशतप्रतिष्ठा प्रासादीया यावत् प्रतिरूपा, तस्याश्च उत्तरपूर्वदिग्भागे हस्तियामाऽऽख्यो वनखण्ड आसीत्, कृष्ण इत्यादिवर्णको वनखण्डस्य वाच्यः॥४॥
तस्सिं च णं गिहपएसम्मि भयवं गोयमे विहरइ, भगवं च णं अहे आरामंसि, अहे णं उदए
१ BJAM एत्थ णं २ BJAM अणेग०