SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे षष्ठमध्ययनम् 'लोयं त्ति' - पूर्णेन ज्ञानेन केवलेन समाधियुक्ता लोकं चतुर्दशरज्जुमितं ज्ञात्वा इह शासने समस्तं धर्मं श्रुतचारित्ररूपं कथयन्ति ते आत्मना तीर्णा: संसारसागरं, तारयन्ति च परं सदुपदेशाद् इति ॥५०॥ जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेयं । उदाहडं तं तु समं मइए, अहाउसो विप्परियासमेइ ॥५१॥ 'जे गरहियं त्ति' - ये गर्हितं निन्द्यं निर्विवेकिजनाऽऽचरितं स्थानम् इह जगति आश्रयन्ति, ये चाऽपि लोके चरणोपेतं संयमरूपं स्थानं सेवन्ते, तद् द्वयमपि यः असर्वज्ञैः समं तुल्यमेव उदाहृतं स्वमत्या स्वाऽभिप्रायेण, अथ आयुष्मन् ! हे सांख्य! विपर्यास इति तन्मत्तोन्मत्तप्रलापवद् इति ॥५१॥ एवमेकदण्डिनो निरस्य आर्द्रमुनिः भगवत्समीपे याति तावता हस्तितापसा: तमेवं प्रोचुःसंवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्ठयाए, वासं वयं वित्ति पकप्पयामो॥५२॥ २ BD सुमेइ JAM •समेव
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy