SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ एवं न मिज्जंति न संसरती, न माहणा खत्तिय वेस पेस्सा। कीडा य पक्खी य सिरीसिवा य, नरा य सव्वे तह देवलोगा || ४८ ॥ ' एवं न त्ति' आत्मनो अविकारित्वे आत्माऽद्वैते वा स्वीकृते दुर्भगसुभगादिभेदेन जीवा न मीयेरन् न ज्ञायन्ते, स्वकर्मप्रेरिता नरकादिगतिषु न संसरन्ति सर्वव्यापित्वाद् एकत्वाद् वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न प्रेष्या न शूद्राः, नाऽपि कीट- पक्षि- सरीसृपाश्च भवन्ति, नराश्च सर्वेऽपि देवलोकाश्च इत्येवं गतिभेदो न स्यात् ॥४८॥ लोयं अजाणित्तिह केवलेणं, कहिंति जे धम्ममजाणमाणा । नासंति अप्पाण परं च नट्ठा, संसारघोरम्मि अणोरपारे ॥ ४९ ॥ 'लोयं त्ति' - लोकं चराचरं अज्ञात्वा केवलेन दिव्यज्ञानेन इह जगति ये कथयन्ति धर्मम् अजानानाः ते स्वयं नष्टा आत्मना, परं च नाशयन्ति, क? घोरे संसारे अणोरपारे अर्वाग्भाग- परभागरहिते अनाद्यनन्ते इत्यर्थः॥४९॥ लोयं विजाणित्तिह केवलेणं, पुन्त्रेण नाणेण समाहिजुत्ता । धम्मं समत्तं च कहिंति जे उ, तांरंति अप्पाण परं च तिन्ना ॥५०॥ ? DJAM anfa ॥११८॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy