SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृतामदीपिका द्वि.श्रु.स्कन्धे एक षष्ठमध्ययनम् जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीइ सोहिं। __ण वियागरे छन्नर्पओपजीवी, एसाणुधम्मे इह संजयाणं ॥३५।। 'जीवाणुभागं त्ति'- जिनमतप्रतिपन्ना: जीवाऽनुभागं सुष्ठ विचिन्तयन्तो अन्नविधौ शुद्धिं आहृतवन्तः स्वीकृतवन्तः, भवतां तु मांसाद्यपि पात्रपतितं न दोषाय, तथा छन्नपदं मातृस्थानं तेन उपजीवी सन् न व्यागृणीयात् मायया न वदेत् इत्यर्थः, एष पश्चाद्धर्मो अनुधर्म इह जैनमते संयतानां साधूनां, अर्हदनुष्ठानान्तरं स्यादिति अनुधर्मः।।३५॥ सिणायगाणं तु दवे सहस्से, जे भोयए नितिए भिक्खयाणं। असंजए लोहियपाणि से ऊ, नियच्छई गरहमिहेव लोए॥३६॥ सियाणगाणं त्ति'- स्नातकानां बौद्धानां भिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राग् तद्दूषयति, असंयत: सन् रुधिरक्लिन्नपाणिः इहैव लोके स गहाँ निन्दां नियच्छई निश्चयेन गच्छति॥३६॥ आर्द्रक एव तन्मतमाह थूलं उरब्भं इह मारियाणं, उद्दिट्ठभत्तं च पगप्पड़ता। तं लोणतिल्लेण उवक्खडित्ता, सर्पिप्पलीयं पगरेंति मंसं ॥३७॥ १ BD • पउप० २७ एसोऽणुधम्मो ३ JAM भिक्खुयाणं ४BD भिक्षुणां ५ Dowan
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy