________________
श्री सूत्रकृतामदीपिका
द्वि.श्रु.स्कन्धे एक षष्ठमध्ययनम्
जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीइ सोहिं। __ण वियागरे छन्नर्पओपजीवी, एसाणुधम्मे इह संजयाणं ॥३५।। 'जीवाणुभागं त्ति'- जिनमतप्रतिपन्ना: जीवाऽनुभागं सुष्ठ विचिन्तयन्तो अन्नविधौ शुद्धिं आहृतवन्तः स्वीकृतवन्तः, भवतां तु मांसाद्यपि पात्रपतितं न दोषाय, तथा छन्नपदं मातृस्थानं तेन उपजीवी सन् न व्यागृणीयात् मायया न वदेत् इत्यर्थः, एष पश्चाद्धर्मो अनुधर्म इह जैनमते संयतानां साधूनां, अर्हदनुष्ठानान्तरं स्यादिति अनुधर्मः।।३५॥
सिणायगाणं तु दवे सहस्से, जे भोयए नितिए भिक्खयाणं।
असंजए लोहियपाणि से ऊ, नियच्छई गरहमिहेव लोए॥३६॥
सियाणगाणं त्ति'- स्नातकानां बौद्धानां भिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राग् तद्दूषयति, असंयत: सन् रुधिरक्लिन्नपाणिः इहैव लोके स गहाँ निन्दां नियच्छई निश्चयेन गच्छति॥३६॥ आर्द्रक एव तन्मतमाह
थूलं उरब्भं इह मारियाणं, उद्दिट्ठभत्तं च पगप्पड़ता।
तं लोणतिल्लेण उवक्खडित्ता, सर्पिप्पलीयं पगरेंति मंसं ॥३७॥ १ BD • पउप० २७ एसोऽणुधम्मो ३ JAM भिक्खुयाणं ४BD भिक्षुणां ५ Dowan