SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ जीवोपमईभीरुणा साशकेनैव प्रवर्तितव्य||३२॥ वायाभिओगेण जमावहेज्जा, नो तारिसं वायमुदाहरेजा। अट्ठाणमेवं वयणं गुणाणं, नो दिक्खिए बूअ सुरालमेयं ॥३३॥ 'वायाभिओगेण त्ति' - वाचा अभियोगो वागभियोगः तेन यद् आवहेत् कुर्यात् पापं कर्म तादृशीं वाचं न उदाहरेत् न वदेत्, एतद्वचनं गुणानाम् अस्थानं दीक्षितो न ब्रूयात्, उदारं-सुष्ठ निस्सारमिति, यत् खलोऽपि पुरुष: पुरुषोऽपि खलः, अलाबुकं बालक: बालको वा अलाबुकमिति नि:सारत्वम् इत्यर्थः ॥३शा लद्धे अहढे अहो एव तुन्भं, जीवाणुभागे सुविचिंतए य। पुव्वं समुदं अवरं च पुढे, ओलोइए पाणितले ठिए वा ॥३४॥ 'लद्धत्ति' - अहो एवं अङ्गीकृते सति युष्माभिः अथ अनन्तरम् अर्थ: तत्वं लब्ध: जीवानाम् अनुभाग: कर्मविपाक: सुविचिन्तितः, एवम्भूतेन ज्ञानेन भवतां यश: पूर्वसमुद्रम् अपरं च स्पृष्टं गतमित्यर्थः, भवद्भिः अवलोकित एव अयं लोक: पाणितलस्थित इव ॥३४।। इति सोपहासम् उक्त्वा आर्द्रकमुनिः स्वपक्षमाह ॥११४॥ १BD अठाणमेवं JAM अट्ठाणमेयं
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy