________________
एतदहं ब्रवीमि इत्यामुनिः आहः॥२०॥
समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमाणा। ते णाइसंजोगमविप्पहाय, आयस्स हेउं पगरेंति संगं ॥२१॥
'समारभंते त्ति' वणिजो भूतग्रामं समारभन्ते हिंसन्ति, परिग्रहं स्वीकुर्वन्ति, ममायमाणा मम इदम् इति व्यवस्थापयन्त:, ते वणिजो ज्ञातिसंयोगं अविप्रहाय अत्यक्त्वा आयस्य लाभस्य हेतोः अपरेण सह सङ्गं सम्बन्धं कुर्वन्ति॥२१॥
वित्तेसिणो मेहणसंपगाढा, ते भोयणट्ठा वणिया वयंति । वयं तु कामेहिं अज्झोववण्णा, अणारिया पेमरसेसु गिद्धा ॥२२॥
'वित्तेसिणो त्ति' - वणिजो वित्तैषिणो धनार्थिनः, मैथुने संप्रगाढा: प्रसक्ताः, तथा ते भोजनार्थ आहारार्थं इतश्च इतश्च व्रजन्ति, वयं तु एवं ब्रूमो यथा ते वणिज: कामेषु अध्युपपन्ना गृद्धा, अनार्याः प्रेमरसेषु गृद्धाः॥२२॥
॥११॥
१P संयोग