SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे षष्ठमध्ययनम् KEEKSEEKSEEKEEKSE ब्रह्मा लूनशिरा हरिर्दशि सरूग् व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभूक् सोमः कलङ्काङ्कितः । स्व थोऽपि विसंस्थुलः खलु वपुःसंस्थैरूपस्थैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्राय: प्रभूणामपि ॥ एतच्च तैः एव स्वागमे पठ्यते, वयन्तु श्रोतार: केवलमिति, मग्गे इमे त्ति - अयं मार्ग: सम्यग्दर्शनादिक: कीर्तित आर्यैः सर्वज्ञैः, किं भूतो मार्गो? अनुत्तरं प्रधानः, आर्यै: किं भूतैः? सत्पुरुषैः, मार्ग: किं भूतो?- अंजू: प्रकट: ऋजुर्वा ॥१३॥ उड्ढे अहे या तिरियं दिसासु, तसा य जे थावर जे य पाणा। भूयाभिसंकाइ दुगुंछमाणे, णो गरहइ वुसिमं किंचि लोए ॥१४॥ 'उद॒ त्ति' - ऊर्ध्वमधस्तिर्यक् च ये त्रसाः, ये च स्थावराः प्राणा: तेषु भूताभिशंकया प्राणिविनाशाऽऽशंकया सावधक्रियां जुगुप्समानो गर्हन् नैव अन्यं लोकं कञ्चन गर्हते निन्दति बुसिम सयमवान्, तदेवं रागद्वेषमुक्तस्य वस्तुस्वरूपकथने न काचित् निन्दा, यथा- उष्णो अग्नि:, शीतलं जलं, विर्ष मारणाऽऽत्मकं, भयङ्करः सर्पः, व्यथक: कण्टक इत्यादि॥१५॥ एवं गोशालमतानुसारी त्रैराशिको निराकृतोऽपि पुनराह
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy