________________
सउदगं च तह बीकायं, आहाय कम्मं तह इत्थियाओ ।
एयाइं जाणे पडिसेवमाणा, अगारिणो अस्समणा हवंति ॥ ८ ॥
'सीउदगं त्ति' - शीतोदकादीनि प्रतिसेवमाना अगारिणो गृहस्थाः ते भवन्ति अश्रमणाश्च इति त्वं जानीहि, एतद्भोगे यदि श्रमणत्वं स्यात् तदा गृहस्थत्वं केन स्याद् ? इत्यर्थः ॥ ८ ॥ आर्द्रक एव पुनराह -
सिया य बीउदग इत्थियाओ, पडिसेवमाणा समणा हवंति । अगारिणो विसमणा हवंतु, सेवंति ऊं ते वि तहप्पगारं ॥ ९ ॥
'सिया यत्ति' - यदि बीजादिभोजिनः श्रमणाः स्युः तदा अगारिणोऽपि श्रमणाः स्युः, तेऽपि गृहस्था अपि सेवन्ते तथाप्रकारम् एकत्वविहारादिकं, गृहस्थानां अपि पथिकत्वावस्थायाम् आशंसावतामपि निष्किञ्चनतया एकाकिविहारित्वं क्षुत्पिपासादिपीडनं भवति एव इति ॥ ९ ॥
यावि बीओदगभोइ भिक्खू, भिक्खं विहिं जायइ जीवियट्ठी । ाइजोगमविप्पहाय, काउवगाऽणंतकरा भवंति ॥ १०॥
१J जं ते वि २ देशिकावस्थायां' इति टीकायां ३ J विहं
॥१०७॥