SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ तिष्ठति तावत् जीवोऽपि, विनष्टे शरीरे जीवोऽपि न धरति-विनष्ट इत्यर्थः, तदेवं यावदेतच्छरीरं अप्रच्युतं तावदेव जीवस्य तज्जीवितं भवति, विनष्टे शरीरे तद्रूपो जीवोऽपि विनष्ट इति कृत्वा आदहनाय आ-समंताद् दहनार्थं स्मशानादौ नीयते परैः, तस्मिंश्च शरीरेऽग्निना ध्यापिते कपोतवर्णानि अस्थीनि केवलमुपलभ्यते न कश्चित् तदपरो जीव:, ते च तद्बांधवा जघन्यतोऽपि चत्वारः, आसंदीमंचक: स पञ्चमो येषां ते आसंदीपञ्चमा: पुरुषाः तं कायं अग्निना ध्मा पयित्वा स्वं ग्रामं प्रत्यागच्छन्ति, यदि पुनरात्मा कायाद्भिन्न: स्यात्तदा निर्गच्छन् दृश्येत, न च दृश्यते, तस्मात् तज्जीवः तदेव शरीरमिति स्थितम्, एवमुक्तनीत्या स जीवो असन् अविद्यमानो येषामयं पक्षो यत्काये तिष्ठन् गच्छंश्च असंवेद्यमानो-अननुभूयमानो जीव इति, तेषां तत् स्वाख्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरं एवंभूतो अप्रमाणक एव अंगीकारः तस्मात्ते मूढतया प्रवर्तमाना एवं वक्ष्यमाणं न विप्रतिवेदयन्ति जानन्ति, यथा हे आयुष्मन् ! अयमात्मा शरीराद्भिन्नः स्वीक्रियमाणः किंपरिमाणः स्यादिति वाच्यं, किं दीर्घः ? किं ह्रस्व:? इत्यादि, संस्थानेषु किं परिमंडल:? इत्यादि, वर्णेषु किं कृष्ण:? इत्यादि, गंधयो: किं सुरभिगंधः? इत्यादि, रसेषु किं तिक्तः? इत्यादि, स्पर्शेषु किं कर्कश:? इत्यादि, तदेवं संस्थानवर्णगंधरसस्पर्शानामभावाद् असन् अविद्यमानो असंवेद्यमानो येषां तत् स्वाख्यातं भवति, येषां अन्यो जीव: अन्यच्छरीरमिति पक्षः (तदप्रमाणक एव,) तस्मात् पृथग् अविद्यमानत्वात् ते जीववादिनो नैवं आत्मानमुपलभन्ते ॥१५॥ आत्मानास्तित्वं दृष्टांतैः ॥८॥ (१) PBD घ्यामिते (२) PBD घ्यामयित्वा
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy