________________
वा जाव उद्दविज्जमाणस्स वा लोमुक्खणणमायमवि विहिंसक्कारं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा जाव सव्वे सत्ता दंडेण वा मुसलेण वा आतोडिजमाणा वा हम्ममाणा वा तजिज्जमाणा वा तालिजमाणा वा जाव उद्दविजमाणा वा लोमुक्खणणमायमवि विहिंसक्कार दुक्खं भयं पडिसंवेदेति, एवं णच्चा सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा जाव ण उद्दावेयव्वा, एस धम्मे धुवे णितिए सासए समिच्च लोग खेतन्नेहिं पवेइए, एवं से भिक्खू विरए पाणाइवायाओ जाव मिच्छादसणसल्लाओ, से भिक्खू णो दंतपक्खालणेणं दंते पक्खालिजा, णो अंजणं णों वमणं णो धूमणं तं पि आदिए, से भिक्खू अकिरिए अलूसए अकोहे जाव अलोभे उवसंते परिनिव्वुडे, एस खलु भगवया अक्खाए संजय-विरय-पडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिए या वि भवइ त्ति बेमि ॥११॥
पच्चक्खाणकिरिया चउत्थमज्झयणं सम्मत्तं ।। ___अथ किं कुर्वन् किं वा कारयन् कथं वा संयत-विरत-प्रतिहत-प्रत्याख्यातपापकर्मा जन्तुः स्यात् ?, आचार्य आह- तत्थ खलुत्ति- तत्र संयतत्वसद्भावे भगवता षड्जीवनिकाया हेतवः प्रज्ञप्ताः, तद्यथा- पृथ्वीकाया यावत् त्रसकायाः, यथा अविरतस्य १ AM उवद्दविज०. २PBD हिंस० ३Pणो वमणं' इति नास्ति ४P 'सम्मतं' नास्ति
॥९५॥