________________
उवक्खाइजंति (जाव मिच्छदंसणसल्ले उवक्खाइजति), सव्वजोणिया वि खलु सत्ता सन्निणो " होच्चा असन्निणो हुंति, असन्निणो होच्चा सन्निणो हुंति, हुजा सन्नी अदुवा असन्नी, तत्थ से अविचित्ता अविधूणिया असमुच्छिया अणणुताविया सन्निकायाओ वा असन्निकायं संकमंति है (१) असन्निकायाओ वा सनिकायं संकमंति(२) सन्निकायाओ वा सन्निकायं संकमंति(३) असन्निकायाओ वा असन्निकायं संकमंति(४), जे एते जीवा सन्नी वा असण्णी वा सव्वे ते । मिच्छायारा निच्चं पसढविउवायचित्तदंडा तं (जहा)- पाणाइवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अपडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, ते बाले अवियारमण-वयस-काय-वक्के सुविणमवि न पासओ पावे य से कम्मे कज्जइ।।१०॥
इति अमुना प्रकारेण, 'खलुः वाक्यालंकारे', ते पृथ्वीकायादयो असंज्ञिनः सन्तो अहर्निशं प्राणातिपाते कर्तव्ये तद्योग्यतया तदसम्प्राप्तौ अपि ग्रामघातकवत् उपाख्यायन्ते यावत् मिथ्यादर्शनशल्ये उपाख्यायन्ते, ते च कर्मवशात् सर्वयोनिका अपि जीवा: पर्याप्त्यपेक्षया यावन्मन:पर्याप्ति: न निष्पद्यते तावत् करणतो असंज्ञिनः सन्तः पश्चात् संज्ञिनो भवन्ति एकस्मिन् एव जन्मनि, अन्यजन्मनि १J अविविंचिया A अविविचित्ता २ PBD असंजए नास्ति
॥९४||