SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ असंयतः स्यात्, तथा इदं अदत्तं मया ग्राह्यं इदं तु न ग्राह्यं, एवं मैथुनपरिग्रहेषु अपि वाच्यं तथा क्रोध मान- माया- लोभेषु अपि स्वयं विचार्य वाच्यं, तदेवं असौ हिंसादीनि अकुर्वन्नपि अविरतत्वात् तत्प्रत्ययिकं कर्म बध्नाति, ततो देश-काल-स्वभावविप्रकृष्टेषु अपि जीवेषु अमित्रभूतो असौ स्यात्, तथा कश्चिद् ग्रामघातादौ प्रवृत्तो यद्यपि तेन केचित् नरा न दृष्टाः तथाऽपि तद्घातनिवृत्तेः अभावाद् योग्यतया तद्घातक इत्युच्यते एवम् अविरतेः कर्मबंधो ज्ञेयः ॥ ८॥ अथ असंजिदृष्टान्तम् आह से किं तं असण्णिदिट्ठते? असण्णिदिट्टंते जे इमे असण्णिणो पाणा, तं ( जहा ) - पुढविकाइया जाव वणस्सइकाइया, छट्ठा वेगया तस्सा, जेसिं णो तक्का इ वा सन्ना इ वा पन्ना इ वा मणे इवावई इ वा सयं वा करणाए अन्नेहिं वा कारवित्तए करंतं वा समणुजाणित्तए, ते विणं बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूया मिच्छासंठिया निच्चं पसढविउवायचित्तदंडा तं ( जहा ) - पाणाड़वाए जाव मिच्छादंसणसल्ले इच्चेवं जाण, जइ वि तेसिं नो चेव मणो नो चेव वई तह वि पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जूरणयाए तिप्पणयाए पिट्टणयाए परितप्पणयाए ते दुक्खण- सोयण जाव परिकिलेसाओ १ JAM तसा पाणा ॥९३॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy