________________
एवं सति न सर्वविषयं प्रत्याख्यानं युज्यते, ये जीवा हिंसादिविषयप्राप्ताः स्युः तेषामेव प्रत्याख्यानं क्रियते इति परेण उक्ते आचार्य आह
तत्थ खलु भगवया दुवे दिटुंता पन्नत्ता, तं (जहा)- सन्निदिटुंते असन्निदिटुंते य । से किं तं सन्निदिटुंते? सन्निदिटुंते जे इमे सन्निपंचेंदिया पजत्तगा एतेसिं णं छज्जीवनिकाए पडुच्च तं (जहा)या पुढविकायं जाव तसकायं, से एगइओ पंइन्नं कुज्जा, पुढविकाएणं किच्चं करेइ वि कारवेइ वि,
तस्स णं भवइ एवं खलु अहं पुढविकाएणं किच्चं करेमि वि कारवेमि वि, णो चेव णं से एवं भवइ इमेण वा इमेण वा, से यतेणं पुढविकाएणं किच्चं करेइ कारवेइ वि, से य ताओ पुढविकायाओ अस्संजय-अविरयअपडिहयपच्चक्खायपावकम्मे यावि भवइ, एवं जाव तसकाए त्ति भाणियव्वं, से एगइए छहिं जीवनिकाएहिं किच्चं करेइ वि कारवेइ वि, तस्स णं एवं भवइ *एवं खलु अहं छहिं जीवनिकाएहिं किच्चं करेमि वि कारवेमि वि, णो चेव णं से एवं भवइ इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं किच्चं करेड़ विकारवेड़ वि, से य तेहिं छहिं जीवनिकाएहिं
॥१२॥
१JAM पइन्नं कुज्जा इति नास्ति ** एतदन्तर्गत: पाठो B प्रतौ नोपलभ्यते