SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कर्म क्रियते, मिथ्या ते एवमुक्तवन्त इति ॥२॥ एवं आचार्यपक्षं दूषयित्वा नोदकेन स्वपक्षे स्थापिते आचार्य आह तत्थ पन्नवगे चोअगं एवं वयासि - तं सम्मं जं मए पुव्वुत्तं 'असंतएणं मणेणं पावएणं असंतियाए पाविया असंतणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-कायवक्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ', कस्स णं तं हेऊ? आचार्य आह- तत्थ खलु भगवया छज्जीवनिकाया हेऊ पन्नत्ता तं ( जहा ) - पुढवीकाइया जाव तसकाइया, इच्चेएहिं छहिं काहिं आया पडिहयपच्चक्खायपावकम्मे निच्चं पसढविउवायचित्तदंडे, तं ( जहा ) - पाणाइवाए जाव परिग्गहे कोहे जाव मिच्छादंसणसल्ले॥३॥ आचार्यः स्वमतमनूद्य युक्त्या साधयति, तं सम्मंत्ति- तत् सम्यक् यन्मया उक्तम् 'अव्यक्तयोगानाम् अपि कर्म बध्यते' इति तद् युक्तं, एवमुक्ते शिष्य आह- कस्य हेतोः केन कारणेन तत्सम्यग् ? इति चेद् आह- तत्थ खलु इत्यादि- तत्र भगवता षड् जीवनिकाया: कर्मबन्धहेतुत्वेन स्थापिताः, तद्यथा- पृथ्वी कायिका इत्यादि, इत्येतैः षड्जीवकायैः आत्मा प्रतिहतं विघ्नितं प्रत्याख्यातं १ B ० निकाय ॥८९॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy