________________
अथ द्वितीयश्रुतस्कन्धे चतुर्थप्रत्याख्यानाध्ययनप्रारंभः
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे चतुर्थमध्ययनम्
KEEEEEEEEEEEEETKE
अथ प्रत्याख्यानक्रियाऽऽख्यं चतुर्थाऽध्ययनमारभ्यते, तस्येदं सूत्रम्..सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पच्चक्खाणकिरिया नाम अज्झयणे, तस्स णं अयमद्वे- आया अपच्चक्खाणी यावि भवइ, आया किरियाकुसले यावि भवइ, आया मिच्छासंठिए यावि भवइ, आया एगंतदंडे यावि भवइ, आया एगंतबाले यावि भवइ, आया एगंतसुत्ते यावि भवइ, आया अविचारमण-वयस-काय-वक्के यावि भवइ, आया अपडिहयपच्चक्खाणपावकम्मे यावि भवइ, एस खलु भगवया अक्खाए असंजए अविरए अपडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमण-वयस-काय-वक्के सुविणमवि न पस्सइ, पावे य से कम्मे कज्जइ॥१॥
श्रुतं मया आयुष्मता भगवता इदम् आख्यातम्- इहाले प्रत्याख्यानक्रिया नाम अध्ययनं, तस्य अयमर्थः - आत्मा स्वभावत एव अप्रत्याख्यानी भवति, अपि शब्दात् स कदाचित् प्रत्याख्यानी अपि भवति, आत्मा क्रियाकुशल: सदाचारः स्याद् _ १JBD नामज्झ० २JAM ०क्खायपाव०