________________
KE एवं सामान्येन दृष्टांतयोजनां उक्त्वा विशेषेण तां आह
इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइआ मणुस्सा भवंति अणुपुव्वेणं लोअं उववन्ना तं जहा आयरिआ (आरिया?) वेगे अणारिआ वेगे उच्चागोया वेगे णीयागोआ वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं महंएगे राया भवइ महाहिमवंतमलयमंदरमहिंदसारे अच्चंतविसुद्धरायकुलवंसप्पसुए निरंतररायलक्खणविराइअंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए (मुदिए) मुद्धाभिसित्ते माउं पिऊं सुजाए दयप्पत्ते सीमंकरे सीमंधरे खेमंकरे (खेमंधरे) मणुस्सिंदे जर्णवयपिया जणवयपुरोहिए सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससिंहे पुरिसासीविसे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते वित्थिण्णविउलभवणसयणासण जाणवाहणाइन्ने बहधणबहुजायरूवरयय आओग पओगसंपउत्ते विच्छड्डिअपउरभत्तपाणे बहुदासीदासगोमहिस गवेलगप्पभूए पडिपुन्नकोसको
ट्ठागाराउहधरें बलवंदुब्बलपच्चामित्ते उहयकंडगं निहयकंडगंमलियकंडगं उद्धियकंडगं (अकंटयं) (१) AM मणुयाणं (२) P 'जणवयपिया' इति नास्ति (३) BAM पुरिसपवरे (४) A उहागारे (५) 1A 'ओहयकंटय' सर्वत्र कंडगं इत्यस्य स्थाने कंटयं ज्ञेयं.
॥६॥