SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ जोणिएस उदएस तसपाणत्ताए विउद॒ति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति. ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा नाणावन्ना जाव मक्खाय।।२६॥ इहैके सत्वा उदकयोनिकेषु उदकेषु त्रसप्राणितया पूतरकादित्वेन उत्पद्यन्ते, ते च उत्पद्यमाना उत्पन्नाश्च तेषां जलयोनिकानां जलानां स्नेहमाहारयन्ति, शेषं प्राग्वत् ॥२६॥ अथ तेजस्कायमाह अहावरं पुरक्खायं- इहेगइया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवुक्कमा नाणाविहाणं तसथावराणं पाणाणं सरीरेष सचित्तेस अचित्तेस वा अगणिकायत्ताए विउदति, ते र जीवा तेसिं नाणाविहाणं तस- थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तसथावरजोणियाणं अगणीणं सरीरा नाणावन्ना जावमक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं॥२७॥ ॥८५॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy