SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अथ एतदाख्यातम्- इहैके सत्त्वाः कर्मोदयात् तत्र वायुयोनिके अप्काये व्युत्क्रम्य आगत्य नानाविधानां त्रसानां-दर्दुरादीनां KE प्राणीनां स्थावराणां च हरितलवणादीनां सचित्ताऽचित्तदेहेषु तदप्कायशरीरं वायुयोनिकत्वाद् अप्कायस्य वायुना उपादानहेतुभूतेन (संसिद्ध) निष्पादितं तथा वातेन संगृहीतं अभ्रपटलान्तनिर्वृत्तं, तथा वातपरिगतं वायुना अन्योऽन्यानुगतं, ऊर्ध्वं गते वाते ऊर्ध्वभाग भवति, गगनगतवायुवशाद् जलं व्योम्नि सम्मूर्च्छते, अधोगते वाते जलं अपि अध: स्यात्, तिर्यग्गते च तिर्यग, वातयोनिकत्वात् जलस्य यत्र यत्र वायुः परिणमति तत्र तत्र तत्कार्यभूतं जलमपि सम्मूर्च्छते, जलभेदान् वक्ति- उस्सत्ति- अवश्यायः, हिमं, महिका घूमरी, करकाः, हरतणुत्ति- तृणाग्रप्राप्ता जलबिन्दवः, शुद्धोदकं प्रतीतं। इहैके जीवा: तत्र जले जाता नानाविधत्रसस्थावराणाम् उत्पत्त्याधारभूतानां स्नेहं भक्षयन्ति, शेषं सुगमम् ॥२३॥ वातयोनिकं जलम् उक्त्वा जलसंभवं जलम् आह अहावरं पुरक्खायं-इहेगइया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा तस-थावरजोणिएस उदगेसु उदगत्ताए विउदृति, ते जीवा तेसिं तस-थावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं उदगाणं जावमक्खाय।।२४॥ ॥८४॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy