________________
श्री सूत्रकृताङ्गदीपिका
अणुपुव्वेणं पुट्ठा वणस्सइकायं तस थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं नाणाविहाणं खहचरपंचिंदियतिरिक्ख० चम्मपक्खीणं जावमक्खायं ॥ २१ ॥
खचराणाम् उत्पत्तिः एवं ज्ञेया, तद्यथा चर्मपक्षिणां चर्मकीटवल्गुलीचर्मचटिकादीनां, लोमपक्षिणां सारस - राजहंसकाक-बकादीनां, समुद्रपक्षिणो विततपक्षिणश्च बहिर्द्वीपवर्तिनः, तेषां यथाबीजेन यथाऽवकाशेन च उत्पन्नानां एवम् आहारः स्यात्, सापक्षिणी तदण्डकं स्वपक्षाभ्याम् आवृत्य अवतिष्ठति यावत् तदण्डकं तदूष्मणा आहारितेन वृद्धिं प्राप्तं सत् कललावस्थां त्यक्त्वा चंचूप्रमुखान् अवयवान् निष्पाद्य भेदं याति मा उगाओसिणंत्ति- मातृगात्रोष्माणम् इत्यर्थः, ततः पश्चादपि जननीसमानीतेन आहारेण वृद्धिं प्राप्नोति शेषं प्राग्वत् ॥ २१॥ उक्ता: पञ्चेन्द्रिया मनुष्याः तिर्यञ्चश्च, अथ विकलेन्द्रियान् आह
अहावरं पुरक्खायं- इहेगइया सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवुक्कमा तज्जोणिया तस्संभवा तत्थवुक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवुक्कमा नाणाविहाणं तस - थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अणुसुगत्ताए विउट्टंति, ते जीवा तेसिं नाणाविहाणं
१ P माउगाउसिणं
द्वि.. स्कन्धे तृतीयमध्ययनम्