SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अहावरं पुरक्खायं- नाणाविहाणं भूयपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तं (जहा)गोहाणं नउलाणं सेहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं पयलाइयाणं जोहाणं चउप्पाइयाणं, तेसिंच णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडं संतं, अवरे विय णं तेसिं नाणाविहाणं भूयपरिसप्पपंचिंदियथलयरतिरिक्खाणं० गोहाणं जावमक्खाय।।२०।। भूजपरिसर्पाणां गोधा-नकुलादीनां यथाबीजेन यथाऽवकाशेन उत्पत्ति: स्यात्, ते च अण्डजत्वेन पोतजत्वेन वा उत्पन्ना मातु: ऊष्मणा वायुना च आहारितेन वृद्धिं यान्ति, शेषं सुगमम् ॥२०॥ अथ खचरान् आह___ अहावरं पुरक्खायं- नाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं, तं (जहा)चम्मपक्खीणं लोमपक्खीणं सामुग्गपक्खीणं विययपक्खीणं, तेसिंच णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगाओंसिणं आहारेंति १JAMOणं विरालियाणं २P वृद्धिः ३ JAM समुग्ण० ४ ०उसिणं ॥८ ॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy