________________
अहावरं पुरक्खायं- नाणाविहाणं भूयपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तं (जहा)गोहाणं नउलाणं सेहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं पयलाइयाणं जोहाणं चउप्पाइयाणं, तेसिंच णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडं संतं, अवरे विय णं तेसिं नाणाविहाणं भूयपरिसप्पपंचिंदियथलयरतिरिक्खाणं० गोहाणं जावमक्खाय।।२०।।
भूजपरिसर्पाणां गोधा-नकुलादीनां यथाबीजेन यथाऽवकाशेन उत्पत्ति: स्यात्, ते च अण्डजत्वेन पोतजत्वेन वा उत्पन्ना मातु: ऊष्मणा वायुना च आहारितेन वृद्धिं यान्ति, शेषं सुगमम् ॥२०॥ अथ खचरान् आह___ अहावरं पुरक्खायं- नाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं, तं (जहा)चम्मपक्खीणं लोमपक्खीणं सामुग्गपक्खीणं विययपक्खीणं, तेसिंच णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगाओंसिणं आहारेंति १JAMOणं विरालियाणं २P वृद्धिः ३ JAM समुग्ण० ४ ०उसिणं
॥८
॥