________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे तृतीयमध्ययनम्
स्तन्यम् आहारयन्ति, वृद्धि प्राप्ताः परेषां शरीरमप्याहारयन्ति, शेषं सुगमम् ॥१८।।
अथ उर:परिसर्पान् आह
अहावरं पुरक्खायं- नाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तं(जहा) अहीणं अजगराणं आसालियाणं महोरगाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स जाव एत्थ णं मेहुण० एवं चेव, नाणत्तं अंडयं पेगया जणयंति, पोतजं पेगया जणयंति, से अंडे उन्भिज्जमाणे इत्थिं पेगया जणयंति, पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा वाउकायमाहारेंति अणुपुव्वेणं पुट्ठा वणस्सइकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे विय णं तेसिं नाणाविहाणं उरपरिसप्पथलयरतिरिक्खपंचिंदिय० अहीणं जाव महोरगाणं सरीरा नाणावन्ना जावमक्खाय।।१९।।
उर:परिसर्पा अहिप्रमुखा अण्डजत्वेन पोतजत्वेन वा गर्भात् निर्गच्छन्ति, ते च निर्गता मातुः ऊष्माणं वायुं च आहारयन्ति, तेषां च जातिविशेषात् तेनैव आहारेण वृद्धि: जायते, शेषं सुगमम् ॥१९॥ भुजपरिसर्पान् आह