SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ R अहावरं पुरक्खायं-नाणाविहाणं चउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं, तं (जहा)एगखुराणं दुखुराणं गंडीपयाणं सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म० जाव मेहुणवत्तिए नामं संजोगे समुप्पजइ, ते दुहओ सिणेहं संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउटृति, ते जीवा माउउयं पिउसुक्कं एवं जहा मणुस्साणं जाक इत्थिं पेगया जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा मांयाखीरं सप्पिं आहारेंति, अणुपुव्वेणं पुट्ठा वणस्सइकायं तसथावरे य पाणे ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं नाणाविहाणं चउप्पयथलयरपंचिंदियतिरिक्खजोणिआणं एगखराणं जाव सणप्फयाणं सरीरा नाणावना जाव मक्खाय।।१८॥ अथापरम् आख्यातं नानाविधानां चतुष्पदानां स्वरूपं, तद्यथा- एकखुराणां अश्वखरादीनां द्विखुराणां गोमहिष्यादीनां, गंडीपदानां हस्तिगंडकादीनां, सनखपदानां सिंहव्याघ्रादीनां यथाबीजेन यथाऽवकाशेन सर्वपर्याप्तिं अवाप्य उत्पद्यन्ते, उत्पन्नाश्च मातुः ||८|| १J मातुं खीरं - AM माउक्खीरम्,
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy