SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अथ त्रसकायेषु पूर्वं मनुष्यान् आह अहावरं पुरक्खायं- नाणाविहाणं मणुस्साणं, तं जहा- कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं, तेसिं च णं अहाबीएणं अहावकासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणीए एत्थ णं मेहुणवत्तिए नामं संजोगे समुप्पजइ, से दुहओ वि सिणेहं संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए नपुंसगत्ताए विउद्भृति, ते जीवा माउउयं पिउसुक्कं तं तदुभयं संसटुं कलुसं किब्बिसंतप्पढमयाए आहारमाहारेंति, तओ पच्छा जं से माया नाणाविहाओ रंसवतीओ आहारमाहारेति तओ एगदेसेणं ओयमाहारेंति, अणुपुव्वेणं पुंठा पलिपागमणुचिन्ना तओ कायाओ अभिनिव्वट्टमाणा इत्थिं एगया जणयंति, पुरिसं एगया जणयंति, णपुंसगं एगया जणयंति, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति, अणुपुव्वेणं ऍट्टा आँधन्नं कुम्मासं तस-थावरे य पाणे, ते जीवा आहारेंति पुढवीसरीरं जाव सारूविकडं संतं, अवरे वि य णं ॥७९॥ १P रसवातीओ JAM रसविहीओ २JAM वुड्ढा ३ PBD अभिनिविट्ठमाणा ४JAM वुड्ढा ५JAM ओयणं
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy