________________
श्री सूत्रकृतामदीपिका
द्वि.श्रु.स्कन्धे तृतीयमध्ययनम्
अध्यारुहयोनिकै: मूलादिभिरिति, एवमन्येषु अपि तृणादयो ज्ञेयाः, एवमुदकयोनिकेषु अपि वृक्षेषु योज्यम्॥१४॥
ते जीवा तेसिं पुढविजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झारोहजोणियाण हरियजोणियाणं रुक्खाणं अज्झारोहाणं तणाणं ओसहीणं हरियाणं मलाणं जाव बीयाणं आयाणं कायाणं जाव कुराणं उदगाणं अवगाणं जाव पुक्खलत्थिभगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाण जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव करजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलत्थिभगजोणियाणं तसपाणसरीरा नाणावन्ना जावमक्खाय॥१५॥
ते वनस्पतिषु उत्पन्ना जीवाः पृथिवीयोनिकानां तथा उदकानां वृक्षाध्यारोहतृणौषधिहरितयोनिकानां वृक्षाणां यावत् में स्नेहमाहारयन्ति इत्येतदाख्यातं, तथा त्रसानां शरीरमाहारयन्ति इति अन्ते ज्ञेयं, इति वनस्पतिनां स्वरूपम् उक्तं, शेषाः पृथिवीकायादयश्चत्वार
एकेन्द्रिया अग्रे वक्ष्यन्त॥१५॥ RJAM णं तणजोणियाणं ओसहिजोणियाणंह० २JAM of कंदजोणियाणं जाव