SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सहेडं सारणं भुजो भुजो उवदंसेमि ॥११॥ कीर्तिते कथिते ज्ञाते दृष्टांते हे श्रमणा आयुष्मंतो! अर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एवमुक्ते भगवता बहवो निर्ग्रन्था निम्रन्थ्यश्च श्रमणं भगवन्तं महावीरं वन्दन्ति कायेन, नमस्यन्ति शब्दैः स्तुवन्ति, वंदित्वा नमस्यित्वा च एवं वदेयुः, तद्यथा, कीर्तितं ज्ञातमुदाहरणं भगवता, अर्थं पुनरस्य न जानीम इति पृष्टो भगवान् तान् बहून् निग्रंथादीनेवं वदेत्, 'हंतेति आमंत्रणे हे श्रमणा-आयुष्मन्तो ! यद्भवद्भिरहं पृष्टस्तदाख्यामि आविर्भावयामि प्रकटयामि कीर्तयामि पर्यायैः, प्रवेदयामि हेतुदृष्टांतैः, एकार्थिकान्येव वा एतानि, कथमाख्यामीत्याह, सार्थ: सहेतुः हेतुः अन्वयव्यतिरेकरूपः, कारणं कार्यसाधनं, तेन युतं भूयो भूय उपदर्शयामि ॥११॥ लोगं च खलु मए अप्पाहट्ट समणाउसो ! सा पुक्खरणी बुइआ, कम्मं च खलु मए अप्पाहट्ट समणाउसो! से उदए बुइए, कामभोगा य खलु मए अप्पाहट्ट समणाउसो! सेए बुइए, जणजाणवयं च खलु मए अप्पाहट्ट समणाउसो! बहवे पउमवरपुंडरीआ बुइआ, रायाणं च खलु मए अप्पाहट्ट समणाउसो ! से एगे पउमवरपुंडरीए बुइए, अन्नउत्थिआ य खलु मए अप्पाहट्ट समणाउसो ! ते चत्तारि पुरिसजाया बुइआ, धम्मं च खलु मए अप्पाहट्ट समणाउसो! से भिक्खू बुइए, धम्मतित्थं (१) JAM सनिमित्तं (२) M नमस्कृत्य ॥५॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy