SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ द्वि.श्रु.स्कन्धे तृतीयमध्ययनम् तृणेषु उत्पद्यन्ते तृणशरीरं च आहारयन्ति इति द्वितीयम् २, तृणयोनिकेषु तृणेषु उत्पद्यन्ते तृणयोनिकतृणशरीरं च आहारयन्ति इति श्री सूत्रकृताङ्ग तृतीयम् ३ तृणयोनिकेषु तृणावयवेषु मूलादिषु दशस्थानेषु उत्पद्यन्ते तृणशरीरं चाहारयन्तीति चतुर्थं सूत्रम्।।१०।। दीपिका एवं ओसहीणं चत्तारि आलावगा, एवं हरियाणं चत्तारि आलावगा।॥११॥ सुगमम् ॥११॥ अहावरं पुरक्खायं- इहेगइया सत्तापुढविजोणिया पुढविसंभवा जावकम्मनिदाणेणंतत्थवुक्कमा KA नाणाविहजोणियासु पुढवीसु आयत्ताएकायत्ताए कुहणत्ताए कंडुत्ताए उवेहलियत्ताए निव्वेहलियत्ताए संफायाए सज्झायाए छत्तगज्झाए वासिणहिंयत्ताए कुरुत्ताए विउटुंति, ते जीवा तेसिं। नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं जाव संतं, अवरे वि य णं तेसिं पुढविजोणियाणं आयाणं जाव कुराणं सरीरा नाणावन्ना जाव मक्खायं, एगो चेव आलावगो, सेसा तिन्नि नत्थि ॥११॥ ___ आयादयो वनस्पतिविशेषा लोकतो ज्ञेया, कुहणेषु तु एक एव आलापको वाच्यः, शेषास्त्रयो न सन्ति, तद्योनिकानाम् अन्येषाम् अभावादिति॥११॥ अथ अप्काययोनिकस्य वनस्पते: स्वरूपमाह१ JAM सछत्ताए २BD हिययत्ताए ३D कुसत्ताए
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy