SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ___ अहावरं पुरक्खायं- इहेगइया सत्ता उदगजोणिया उदगसंभवाजाव कम्मनियाणेणं तत्थवुकमा नाणाविहजोणिएसु उदएसु रुक्खत्ताए विउटुंति, ते जीवा तेसिं नाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं रुक्खाणं सरीरा नाणावन्ना जाव मक्खायं, जहा पुढविजोणियाणं चत्तारि गमा, अज्झोरुहाण वि तहेव, तणाणं ओसहीणं हरियाणं चत्तारि आलावगाभाणियंव्वा, तहा उदगजोणियाणंरुक्खाणं इक्किक्के||१२॥ अथारम् आख्यातम्- इहैके सत्त्वा उदकं योनि: उत्पत्तिस्थानं येषां ते तथा, ते च कर्मवशगा नानाविधयोनिकेषु जलेषु वृक्षत्वेन पनकशैवलादित्वेन जायन्ते, ते च जलशरीरमाहारयन्ति, न केवलं तदेव, अन्यदपि पृथ्व्यादिशरीरम् आहारयन्ति, यथा पृथ्वीयोनिकानां वृक्षाणां चत्वार आलापका: तथा जलयोनिकानां वृक्षाणां न स्युः, तत्रोत्पन्नानां अन्यविकल्पाभावात्, किं तर्हि? एक एव आलापक: स्यात्॥१२॥ ॥७७॥ १ JAM oव्वा एक्कक्के
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy