SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अज्झारोहाणं सिणेहमाहारेंति जाव अवरे वि य णं तेसिं अज्झारोहजोणियाणं मलाणं जाव बीयाणं सरीरा नाणावन्ना जाव मक्खाय।।९।। __ अथापरं इदं आख्यातम्- इहैके सत्त्वा अध्यारोहयोनिकेषु अध्यारोहेषु मूल-कंद-स्कंध-त्वक्-शाखा-प्रवालपत्र-पुष्प-फल-बीजत्वेन जायन्ते, ते तथा कर्मोपगा भवन्ति इति आख्यातम्, इति चतुर्थं सूत्रम् ॥९॥ अथ वृक्षवर्जितं शेषवनस्पतिम् आश्रित्य आह अहावरं पुरक्खायं- इहेगइया सत्ता पुढविजोणिया पुढविसंभवा जाव नाणाविहजोणियास पुढवीसु तणत्ताए विउद॒ति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारे जाव ते जीवा कम्मोववन्ना भवंतीति मक्खायं १, एवं पुढविजोणिएसु तणेसु तणत्ताए विउद॒ति जाव - मक्खायं २, एवं तणजोणिएसु तंणेसु तणत्ताए विउटुंति जाव मक्खायं ३, एवं तणजोणिएसु र तणेसु मूलत्ताए जाव बीयत्ताए विउद॒ति जाव मक्खायं४॥१०॥ अथापरं इदम् आख्यातं- इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवा इत्यादयो यथा वृक्षेषु चत्वारि सूत्राणि, एवं तृणान्यपि आश्रित्य ज्ञेयाः, ते चाऽमी- नानाविधासु पृथिवीयोनिषु तृणत्वेन उत्पद्यन्ते पृथिवीशरीरं च आहारयन्ति इत्येकं सूत्रं १, पृथिवीयोनिकेषु १P'तणेसु' इति नास्ति ॥७६॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy