________________
अज्झारोहाणं सिणेहमाहारेंति जाव अवरे वि य णं तेसिं अज्झारोहजोणियाणं मलाणं जाव बीयाणं सरीरा नाणावन्ना जाव मक्खाय।।९।।
__ अथापरं इदं आख्यातम्- इहैके सत्त्वा अध्यारोहयोनिकेषु अध्यारोहेषु मूल-कंद-स्कंध-त्वक्-शाखा-प्रवालपत्र-पुष्प-फल-बीजत्वेन जायन्ते, ते तथा कर्मोपगा भवन्ति इति आख्यातम्, इति चतुर्थं सूत्रम् ॥९॥
अथ वृक्षवर्जितं शेषवनस्पतिम् आश्रित्य आह
अहावरं पुरक्खायं- इहेगइया सत्ता पुढविजोणिया पुढविसंभवा जाव नाणाविहजोणियास पुढवीसु तणत्ताए विउद॒ति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारे जाव ते
जीवा कम्मोववन्ना भवंतीति मक्खायं १, एवं पुढविजोणिएसु तणेसु तणत्ताए विउद॒ति जाव - मक्खायं २, एवं तणजोणिएसु तंणेसु तणत्ताए विउटुंति जाव मक्खायं ३, एवं तणजोणिएसु र तणेसु मूलत्ताए जाव बीयत्ताए विउद॒ति जाव मक्खायं४॥१०॥
अथापरं इदम् आख्यातं- इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवा इत्यादयो यथा वृक्षेषु चत्वारि सूत्राणि, एवं तृणान्यपि आश्रित्य ज्ञेयाः, ते चाऽमी- नानाविधासु पृथिवीयोनिषु तृणत्वेन उत्पद्यन्ते पृथिवीशरीरं च आहारयन्ति इत्येकं सूत्रं १, पृथिवीयोनिकेषु १P'तणेसु' इति नास्ति
॥७६॥