SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे तृतीयमध्ययनम् अहावरं पुरक्खायं-इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा (अज्झारोहजोणिएसु) अज्झारोहेसु अज्झारोहत्ताए विउटुंति, ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउ जाव सारूविकडं संतं, अवरे वि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा नाणावन्ना जाव मक्खाय॥८॥ एके सत्वा अध्यारोहसंभवेषु अध्यारोहेषु अध्यारोहत्वेन जायन्ते, ये चैवं जायन्ते ते अध्यारोहयोनिकानां अध्यारोहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानां अध्यारोहाणां यानि शरीराणि तानि अपरे अध्यारोहा जीवा आहारयन्ति, अत्र तु अध्यारोहयोनिकानां अध्यारोहजीवानां शरीराणि इति विशेषः, इदं तृतीयं सूत्रम्॥८॥ अहावरं पुरक्खायं- इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनिदाणेणं तत्थवुक्कमा अज्झारोहजोणिएसु अज्झारोहेसु मूलत्ताए जाव बीयत्ताए विउद्भृति, ते जीवा तेसिं १. B 'अध्यारोहेषु नास्ति
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy