SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका अहावरं पुरक्खायं - इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तव्वुक्कमा कम्मोवगा कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएसु रुक्खेसु मूलत्ताए कंदत्ताए खंधत्ता तयत्ता सात्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउट्टंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं, आउ-तेउ वाउ - वणस्सइसरीरं, नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा नाणावन्ना नाणागंधा जाव नाणाविहसरीरपुग्गलविउव्विया, ते जीवा कम्मोववन्नगा भवतीतिमक्खायं ॥ ५॥ अथ अपरं एतदाख्यातं - इहैके सत्त्वा वृक्षयोनिकाः स्युः, तस्यैकस्य वनस्पतेः मूलारम्भस्य उपचयकारिणः ते वृक्षयोनिका उच्यन्ते, यदि वा मूलस्कन्धादिका: पूर्वोक्तदशस्थानवर्त्तिनस्ते एवमुच्यन्ते, अत्राऽपि सूत्रचतुष्टयं प्राग्वत् ॥ ५ ॥ अहावरं पुरक्खायं - इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तव्वुक्कमा कम्मोवगा कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएहिं रुक्खेहिं अज्झारोहत्ताए द्वि. श्रु. स्कन्धे तृतीयमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy