________________
श्री सूत्रकृतामदीपिका
___ अहावरं पुरक्खायं- इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तजोणिया । तस्संभवा तव्वुक्कमा कम्मोवगा कम्मनियाणेणं तत्थवुक्कमा पुढवीजोणिएहिं रुक्खेहिं रुक्खत्ताए है।
द्वि.श्रु.स्कन्धे विउद्भृति ते जीवा तेसिं पुढविजोणियाणं (रुक्खाणं) सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं
तृतीयमध्ययनम् आउ-तेउ-वाउ-वणस्सइसरीरं, नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विप्परिणयं सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नाणावन्ना नाणागंधा नाणारसा नाणाफासा नाणासंठाणसंठिआ नाणाविहसरीरपोग्गलविउव्विया ते जीवा कम्मोववण्णगा भवंतीतिमक्खाय।।३।।
पूर्वं पृथिव्यां ये वृक्षा उत्पद्यन्ते ते उक्ताः, अत्र तु वृक्षेषु एव ये वृक्षा जायन्ते तान् वक्ति- अहावरं ति-अथ अपरम् एतदाख्यातं पुरा अर्हता, इह एके सत्त्वा वृक्ष एव योनि: उत्पत्तिस्थानम्- आश्रयो येषां ते वृक्षयोनिका वृक्षाः, इह च पूर्वं पृथिवीयोनिकेषु वृक्षेषु कथितं यत् तदेव अत्र व्याख्येयं पूर्ववत्।।३।।
अहावरं पुरक्खायं- इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मनियाणेणं रुक्खजोणिएस रुक्खेस रुक्खत्ताए विउ ति ते १. अत्र सर्वत्र "गइया" इत्यस्य स्थाने M प्रतौ "गतिया” इति ज्ञेयं ।