________________
अथ द्वितीयश्रुतस्कन्धे तृतीयाऽऽहारपरिज्ञाऽध्ययनं प्रारभ्यते
अथाहारपरिज्ञाऽऽख्यं तृतीयाध्ययनम् आरभ्यते, तस्येदम् आदिसूत्रम्
सुयं मे आउसंतेण भंगवता एवमक्खायं- इह खलु आहारपरिण्णा नामं अज्झयणे, तस्स णं अयमढे- इह खलु पाईणं वा ४, सव्वओ सव्वावंति लोगंसि चत्तारि बीयकाया एवमाहिजति तं (जहा)- अग्गबीया, मूलबीया, पोरबीया, खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवुक्कमा तज्जोणिया तस्संभवा तव्वुकमा कम्मोवगा कम्मनियाणेणं तत्थ वुक्कमा णाणाविहजोणियासु पुढवीसु रूक्खत्ताए विउटुंति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति॥१॥
श्रुतं मया आयुष्मन्! भगवता इदं आख्यातम् आहारपरिज्ञा नाम अध्ययनम्, तस्य चायमर्थः, प्राच्यादिदिक्षु सर्वतः सव्वावंतित्तिसर्वस्मिन् लोके चत्वारो बीजकाया बीजप्रकारा भवन्ति, तद्यथा- अग्रे बीजं येषाम् उत्पद्यते ते अग्रबीजा: तालसहकारादयः, अथवा १ BAM भगवया
॥७२॥