SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका रक्षितो दुर्गतिपाताद् येन स आत्मरक्षित:, आत्मानम् अनर्थपरिहारेण अनुकम्पते इत्यात्माऽनुकम्पकः, आयनिष्फेडएत्ति- आत्मानं संयमेन संसारचारकात् निष्कासयतीति, आत्मानं द्वादशक्रियास्थानेभ्यः प्रतिसंहरेत् स महापुरुषः, इति: समाप्तौ, ब्रवीमीति पूर्ववत्।।८१|| द्वि.श्रु.स्कन्धे तृतीयमध्ययनम् इति तपागच्छाधिपतिश्रीहेमविमलसूरीश्वरशिष्यहर्षकुलपंडितप्रणीतायां श्रीसूत्रकृताङ्गदीपिकायां द्वितीयश्रुतस्कंधस्य क्रियास्थानाऽऽख्यं द्वितीयमध्ययनं समाप्त॥६॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy