SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे तृतीयमध्ययनम् तथैव, तत्प्रमाणं प्रत्यक्षादिकं प्रत्यक्षेण चौराद्या बध्यमाना दृश्यन्ते, एवमन्येऽपि, एतत् समवसरणं आगमविचारः, प्रत्येकं प्रतिजीवम् इदं साम्यं द्रष्टव्यं ॥७९॥ अथ एतद्विपरीतान् आह तत्थ णं जे ते समणमाहणा एवमाइक्खंति जाव एवं परूवेंति सव्वे पाणा जाव सव्वे सत्ता न हंतव्वा जाव न उद्दवेयव्वा ते णो आगंतुं छेयाए भेयाए ते णो आगंतुं जाइ-जरा-मरण-जोणी जम्मण-संसार-पुणब्भव-गब्भवासे- भवपवंचकलंकलीभावभागिणो भविस्संति, ते णो बहणं दंडणाणं णो बहणं मुंडणाणं जाव बहणं दक्खदोमणस्साणं णो आभागिणो भविस्संति* अणादियं च णं अणवराग्गं दीहमद्धं चाउरतं संसारकंतारं वितिवइस्संति ते सिज्झिस्संति बुज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति।।८०॥ तत्थ पंत्ति - तत्र ये ज्ञाततत्त्वाः श्रमणमाहना: ते एवमाख्यान्ति इत्यादि सर्वं पूर्वसूत्रविपरीतं वाच्यं ॥८०॥ अथोपसंहरति**एतदन्तर्गत: पाठ: B प्रतौ नोपलभ्यते
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy