________________
उच्चैर्गोत्रोद्ववलनेन कलंकलीभावभाजो दुःखव्याकुलाः स्युः।।७८॥
ते बहणं दंडणाणं बहणं मुंडणाणं तजणाणं तालणाणं अदव बंधणाणं जाव घोलणाणं है माइमरणाणं पिइमरणाणंभाइमरणाणंभगिणि-भजा-पुत्त-धूय-सुण्हामरणाणं दारिद्दाणं दोहग्गाणं
अप्पियसंवासाणं पिअविप्पओगाणं बहणं दक्खदोमणसाणं आभागिणो भविस्संति, अणादियं च णं अणवयग्गं दीहमद्धं चाउरंतं संसारकंतारं भुजो भुजो अणुपरियट्टिस्संति, नो सिज्झिस्संति नो बुज्झिस्संति जाव नो सव्वदुक्खाणं अंतं करिस्संति, एस तुला, एसप्पमाणे, एस समोसरणे, पत्तेयं तुला, पत्तेयं पमाणे, पत्तेयं समोसरणे।।७९॥
ते नरा बहूनां दण्डादीनां शरीरदुःखानां भाजनं भवन्ति, तथा मातृमरणादीनां मानसदुःखानां तथा अन्येषां अप्रियसंयोगार्थनाशादिदुःखानां भागिनो भविष्यन्ति, किं बहुना? अणादियं त्ति- अनादिकं, न विद्यते अवदग्रो अन्तो यस्य सो अनवदग्रो अनंत: तं, दीर्घाध्वानं चतुर्गतिमार्ग चातुरन्तं संसारकन्तारं अनुपरिवर्तिष्यन्ते अरघट्टघटीवद् भ्रमिष्यन्ति, न बोधं प्राप्स्यन्ति, न सेत्स्यन्ति, सर्वदुःखानां अन्तं न करिष्यन्ति, एष तुला, एतत्साम्यं यत्सावद्याचारा न सिध्यन्ति कुमतिनः, स्वमतेऽपि औद्देशिकादिभोजिन:
॥७०॥
१D ताडणाणं २D०षां अपि प्रियसंयोगा०