________________
पाइं बहुपडिपुण्णं अओमएणं संडासएणं गहाय पाणिंसु निसिरइ, तएणं ते पांवाउया आइगरा 3 धम्माणं जाव नाणज्झवसाणसंजुत्ता पाणिं पडिसाहरंति, तएणं से पुरिसे ते सव्वे पांवाउए आइगरे धम्माणं जाव नाणज्झवसाणसंजुत्ते एवं वयासि, हं भो! पावाउया आइगरा धम्माणं जाव नाणज्झवसाणसंजुत्ता कम्हा णं तुम्हे पाणिं पडिसाहरह, पाणी नो डज्झिज्जा, दड्डे किं भविस्सइ? दुक्खं, दुक्खं ति मण्णमाणा पडिसाहरह, एस तुला, एस पमाणे, एस समोसरणे, पत्तेयं तुला, पत्तयं पमाणे, पत्तेयं समोसरणे, तत्थ णं जे ते समणमाहणा एवमाइक्खंति जाव एवं परूवेंति सव्वे पाणा जाव सव्वे सत्ता हंतव्वा परिघेत्तव्वा परितावेयव्वा किलामेयव्वा उद्दवेयव्वा, ते आगंतुं छेयाए भेयाए जाव ते आगंतुं जाइ-जरा-मरण-जोणिजम्मण-संसार-पुणब्भव-गब्भवासभवपवंचकलंकलीभागिणो भविस्संति।।७८॥ - पुरिसेयत्ति- एक: कश्चित्पुरुषः साग्निकानां ज्वलतां अङ्गाराणां प्रतिपूर्णां पाई पार्टी अयोमयेन लोहमयेन सन्दंशकेन गृहीत्वा
॥६९॥
१ BD पावाझ्या २ BD पावाइए ३ BD पावाइया