SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका नाणारंभा नाणाज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सव्वे एगयओ चिटुंति।।७७॥ ते सर्वे प्रावादुका आदिकरा: स्वधर्माणां, नानाप्रज्ञा, नानाछंदा नानाऽभिप्रायाः, नानाशीला नानाऽऽचाराः, नानाविधा दृष्टि: द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम् दर्शनं येषां ते तथा, नानाविधा रुचिः येषां ते तथा, नानाविधारम्भाः, नानाविधाध्यवसायसंयुक्ता एकं महान्तं मंडलिबन्धं कृत्वा तिष्ठन्ति ॥७७॥ पुरिसे य सागणियाणं इंगालाणं पाइं बहुपडिपुण्णं अओमएणं संडासएणं गहाय ते सव्वे पावाउए । आइगरे धम्माणं नाणापन्ने जाव नाणज्झवसाणसंजुत्ते एवं वयासि, हं भो! पावाउया आइगरा धम्माणं नाणापन्ना जाव नाणज्झवसाणसंजुत्ता इमं ता तुब्भे सागणियाणं इंगालाणं पाइं बहुपडिपुण्णं गहाय मुहत्तयं पाणिणा धरेह, णो य हु संडासगसंसारियं कुजा, नो य हु अग्गिथंभणियं कुजा, नो य हु साहम्मियवेयावडियं कुज्जा, नो य हु परधम्मियवेयावडियं कुज्जा, उज्जुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह इति वच्चा से पुरिसे तेसिं पांवाउयाणं तं सागणियाणं इंगालाणं १ BD पावाइयाणं
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy