________________
श्री सूत्रकृताङ्गदीपिका
नाणारंभा नाणाज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सव्वे एगयओ चिटुंति।।७७॥ ते सर्वे प्रावादुका आदिकरा: स्वधर्माणां, नानाप्रज्ञा, नानाछंदा नानाऽभिप्रायाः, नानाशीला नानाऽऽचाराः, नानाविधा दृष्टि:
द्वि.श्रु.स्कन्धे
द्वितीयमध्ययनम् दर्शनं येषां ते तथा, नानाविधा रुचिः येषां ते तथा, नानाविधारम्भाः, नानाविधाध्यवसायसंयुक्ता एकं महान्तं मंडलिबन्धं कृत्वा तिष्ठन्ति ॥७७॥
पुरिसे य सागणियाणं इंगालाणं पाइं बहुपडिपुण्णं अओमएणं संडासएणं गहाय ते सव्वे पावाउए । आइगरे धम्माणं नाणापन्ने जाव नाणज्झवसाणसंजुत्ते एवं वयासि, हं भो! पावाउया आइगरा धम्माणं नाणापन्ना जाव नाणज्झवसाणसंजुत्ता इमं ता तुब्भे सागणियाणं इंगालाणं पाइं बहुपडिपुण्णं गहाय मुहत्तयं पाणिणा धरेह, णो य हु संडासगसंसारियं कुजा, नो य हु अग्गिथंभणियं कुजा, नो य हु साहम्मियवेयावडियं कुज्जा, नो य हु परधम्मियवेयावडियं कुज्जा, उज्जुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह इति वच्चा से पुरिसे तेसिं पांवाउयाणं तं सागणियाणं इंगालाणं
१ BD पावाइयाणं