________________
ब्रह्मचर्य धरणं, भिक्षार्थं परगृहप्रवेशः, लब्धाऽलब्धमानापमानानि, हीलन-निंदन-खिसा-गर्हा-तर्जन-ताडनानि, उच्चावचा ग्रामकंटका:, शुभाऽशुभा इन्द्रियविषया रागद्वेषरहिततया सोढव्या इत्यर्थः, द्वाविंशतिः परीषहा देवादिकृता उपसर्गा अध्यास्यन्ते, यदर्थं एता दुष्करा: क्रियाः क्रियन्ते तमर्थं सम्यग्ज्ञान-दर्शन-चारित्राख्यं आराध्य चरमैः उच्छ्वास-नि:श्वासैः प्रान्तसमयं यावदित्यर्थः, ततो अनन्तम् अनुत्तरं निर्व्याघातं प्रतिपूर्णं केवलवरज्ञानदर्शनं आप्नुवन्ति, ततः सिध्यन्ति-मोक्षं आप्नुवन्तीति।।७०॥ ___एगच्चाए पुण एगे गंतारो, एंगे पुण पुव्वकम्मावसेसेणं कालमासे कालं किच्चा अग्णयरेसु देवलोएसु देवत्ताए उववंतारो भवंति, तं (जहा)- महिड्ढीएसु महजुईएसु महासोक्केसु महाजसेसु महब्बलेसु महाणुभावेसु महासुक्खेसु, ते णं तत्थ देवा भवंति महिड्ढीया जाव महासुक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगय-कुंडल-घट्ठगंडतल-कन्न-पीढधारी विइत्त हत्थाभरणा विइत्तमाला-मउलि-मउडा कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा (दिव्वेणं रूवेणं) दिव्वेणं वन्नेणं दिव्वेणं फासेणं दिव्वेणं गंधेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुत्तीए दिव्वाए छायाए दिव्वाए पभाए १ ३ ०र्यधारण २ DIAM अवरे पुण ३ PBD अणुत्तरेसु ४ JAM महापरक्कमेसु
॥६३॥